सुबन्तावली ?इन्दिरामन्दिर

Roma

पुमान्एकद्विबहु
प्रथमाइन्दिरामन्दिरः इन्दिरामन्दिरौ इन्दिरामन्दिराः
सम्बोधनम्इन्दिरामन्दिर इन्दिरामन्दिरौ इन्दिरामन्दिराः
द्वितीयाइन्दिरामन्दिरम् इन्दिरामन्दिरौ इन्दिरामन्दिरान्
तृतीयाइन्दिरामन्दिरेण इन्दिरामन्दिराभ्याम् इन्दिरामन्दिरैः इन्दिरामन्दिरेभिः
चतुर्थीइन्दिरामन्दिराय इन्दिरामन्दिराभ्याम् इन्दिरामन्दिरेभ्यः
पञ्चमीइन्दिरामन्दिरात् इन्दिरामन्दिराभ्याम् इन्दिरामन्दिरेभ्यः
षष्ठीइन्दिरामन्दिरस्य इन्दिरामन्दिरयोः इन्दिरामन्दिराणाम्
सप्तमीइन्दिरामन्दिरे इन्दिरामन्दिरयोः इन्दिरामन्दिरेषु

समास इन्दिरामन्दिर

अव्यय ॰इन्दिरामन्दिरम् ॰इन्दिरामन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria