Declension table of ?indirādayita

Deva

MasculineSingularDualPlural
Nominativeindirādayitaḥ indirādayitau indirādayitāḥ
Vocativeindirādayita indirādayitau indirādayitāḥ
Accusativeindirādayitam indirādayitau indirādayitān
Instrumentalindirādayitena indirādayitābhyām indirādayitaiḥ indirādayitebhiḥ
Dativeindirādayitāya indirādayitābhyām indirādayitebhyaḥ
Ablativeindirādayitāt indirādayitābhyām indirādayitebhyaḥ
Genitiveindirādayitasya indirādayitayoḥ indirādayitānām
Locativeindirādayite indirādayitayoḥ indirādayiteṣu

Compound indirādayita -

Adverb -indirādayitam -indirādayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria