सुबन्तावली ?इन्दिरादयित

Roma

पुमान्एकद्विबहु
प्रथमाइन्दिरादयितः इन्दिरादयितौ इन्दिरादयिताः
सम्बोधनम्इन्दिरादयित इन्दिरादयितौ इन्दिरादयिताः
द्वितीयाइन्दिरादयितम् इन्दिरादयितौ इन्दिरादयितान्
तृतीयाइन्दिरादयितेन इन्दिरादयिताभ्याम् इन्दिरादयितैः इन्दिरादयितेभिः
चतुर्थीइन्दिरादयिताय इन्दिरादयिताभ्याम् इन्दिरादयितेभ्यः
पञ्चमीइन्दिरादयितात् इन्दिरादयिताभ्याम् इन्दिरादयितेभ्यः
षष्ठीइन्दिरादयितस्य इन्दिरादयितयोः इन्दिरादयितानाम्
सप्तमीइन्दिरादयिते इन्दिरादयितयोः इन्दिरादयितेषु

समास इन्दिरादयित

अव्यय ॰इन्दिरादयितम् ॰इन्दिरादयितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria