Declension table of ?indīvarākṣa

Deva

MasculineSingularDualPlural
Nominativeindīvarākṣaḥ indīvarākṣau indīvarākṣāḥ
Vocativeindīvarākṣa indīvarākṣau indīvarākṣāḥ
Accusativeindīvarākṣam indīvarākṣau indīvarākṣān
Instrumentalindīvarākṣeṇa indīvarākṣābhyām indīvarākṣaiḥ indīvarākṣebhiḥ
Dativeindīvarākṣāya indīvarākṣābhyām indīvarākṣebhyaḥ
Ablativeindīvarākṣāt indīvarākṣābhyām indīvarākṣebhyaḥ
Genitiveindīvarākṣasya indīvarākṣayoḥ indīvarākṣāṇām
Locativeindīvarākṣe indīvarākṣayoḥ indīvarākṣeṣu

Compound indīvarākṣa -

Adverb -indīvarākṣam -indīvarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria