सुबन्तावली ?इन्दीवराक्ष

Roma

पुमान्एकद्विबहु
प्रथमाइन्दीवराक्षः इन्दीवराक्षौ इन्दीवराक्षाः
सम्बोधनम्इन्दीवराक्ष इन्दीवराक्षौ इन्दीवराक्षाः
द्वितीयाइन्दीवराक्षम् इन्दीवराक्षौ इन्दीवराक्षान्
तृतीयाइन्दीवराक्षेण इन्दीवराक्षाभ्याम् इन्दीवराक्षैः इन्दीवराक्षेभिः
चतुर्थीइन्दीवराक्षाय इन्दीवराक्षाभ्याम् इन्दीवराक्षेभ्यः
पञ्चमीइन्दीवराक्षात् इन्दीवराक्षाभ्याम् इन्दीवराक्षेभ्यः
षष्ठीइन्दीवराक्षस्य इन्दीवराक्षयोः इन्दीवराक्षाणाम्
सप्तमीइन्दीवराक्षे इन्दीवराक्षयोः इन्दीवराक्षेषु

समास इन्दीवराक्ष

अव्यय ॰इन्दीवराक्षम् ॰इन्दीवराक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria