Declension table of ?ikṣubhakṣita

Deva

MasculineSingularDualPlural
Nominativeikṣubhakṣitaḥ ikṣubhakṣitau ikṣubhakṣitāḥ
Vocativeikṣubhakṣita ikṣubhakṣitau ikṣubhakṣitāḥ
Accusativeikṣubhakṣitam ikṣubhakṣitau ikṣubhakṣitān
Instrumentalikṣubhakṣitena ikṣubhakṣitābhyām ikṣubhakṣitaiḥ ikṣubhakṣitebhiḥ
Dativeikṣubhakṣitāya ikṣubhakṣitābhyām ikṣubhakṣitebhyaḥ
Ablativeikṣubhakṣitāt ikṣubhakṣitābhyām ikṣubhakṣitebhyaḥ
Genitiveikṣubhakṣitasya ikṣubhakṣitayoḥ ikṣubhakṣitānām
Locativeikṣubhakṣite ikṣubhakṣitayoḥ ikṣubhakṣiteṣu

Compound ikṣubhakṣita -

Adverb -ikṣubhakṣitam -ikṣubhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria