सुबन्तावली ?इक्षुभक्षित

Roma

पुमान्एकद्विबहु
प्रथमाइक्षुभक्षितः इक्षुभक्षितौ इक्षुभक्षिताः
सम्बोधनम्इक्षुभक्षित इक्षुभक्षितौ इक्षुभक्षिताः
द्वितीयाइक्षुभक्षितम् इक्षुभक्षितौ इक्षुभक्षितान्
तृतीयाइक्षुभक्षितेन इक्षुभक्षिताभ्याम् इक्षुभक्षितैः इक्षुभक्षितेभिः
चतुर्थीइक्षुभक्षिताय इक्षुभक्षिताभ्याम् इक्षुभक्षितेभ्यः
पञ्चमीइक्षुभक्षितात् इक्षुभक्षिताभ्याम् इक्षुभक्षितेभ्यः
षष्ठीइक्षुभक्षितस्य इक्षुभक्षितयोः इक्षुभक्षितानाम्
सप्तमीइक्षुभक्षिते इक्षुभक्षितयोः इक्षुभक्षितेषु

समास इक्षुभक्षित

अव्यय ॰इक्षुभक्षितम् ॰इक्षुभक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria