Declension table of īśvaravāda

Deva

MasculineSingularDualPlural
Nominativeīśvaravādaḥ īśvaravādau īśvaravādāḥ
Vocativeīśvaravāda īśvaravādau īśvaravādāḥ
Accusativeīśvaravādam īśvaravādau īśvaravādān
Instrumentalīśvaravādena īśvaravādābhyām īśvaravādaiḥ īśvaravādebhiḥ
Dativeīśvaravādāya īśvaravādābhyām īśvaravādebhyaḥ
Ablativeīśvaravādāt īśvaravādābhyām īśvaravādebhyaḥ
Genitiveīśvaravādasya īśvaravādayoḥ īśvaravādānām
Locativeīśvaravāde īśvaravādayoḥ īśvaravādeṣu

Compound īśvaravāda -

Adverb -īśvaravādam -īśvaravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria