Declension table of īśvaratva

Deva

NeuterSingularDualPlural
Nominativeīśvaratvam īśvaratve īśvaratvāni
Vocativeīśvaratva īśvaratve īśvaratvāni
Accusativeīśvaratvam īśvaratve īśvaratvāni
Instrumentalīśvaratvena īśvaratvābhyām īśvaratvaiḥ
Dativeīśvaratvāya īśvaratvābhyām īśvaratvebhyaḥ
Ablativeīśvaratvāt īśvaratvābhyām īśvaratvebhyaḥ
Genitiveīśvaratvasya īśvaratvayoḥ īśvaratvānām
Locativeīśvaratve īśvaratvayoḥ īśvaratveṣu

Compound īśvaratva -

Adverb -īśvaratvam -īśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria