Declension table of īśvarapratyabhijñāsūtra

Deva

NeuterSingularDualPlural
Nominativeīśvarapratyabhijñāsūtram īśvarapratyabhijñāsūtre īśvarapratyabhijñāsūtrāṇi
Vocativeīśvarapratyabhijñāsūtra īśvarapratyabhijñāsūtre īśvarapratyabhijñāsūtrāṇi
Accusativeīśvarapratyabhijñāsūtram īśvarapratyabhijñāsūtre īśvarapratyabhijñāsūtrāṇi
Instrumentalīśvarapratyabhijñāsūtreṇa īśvarapratyabhijñāsūtrābhyām īśvarapratyabhijñāsūtraiḥ
Dativeīśvarapratyabhijñāsūtrāya īśvarapratyabhijñāsūtrābhyām īśvarapratyabhijñāsūtrebhyaḥ
Ablativeīśvarapratyabhijñāsūtrāt īśvarapratyabhijñāsūtrābhyām īśvarapratyabhijñāsūtrebhyaḥ
Genitiveīśvarapratyabhijñāsūtrasya īśvarapratyabhijñāsūtrayoḥ īśvarapratyabhijñāsūtrāṇām
Locativeīśvarapratyabhijñāsūtre īśvarapratyabhijñāsūtrayoḥ īśvarapratyabhijñāsūtreṣu

Compound īśvarapratyabhijñāsūtra -

Adverb -īśvarapratyabhijñāsūtram -īśvarapratyabhijñāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria