Declension table of īśvara

Deva

MasculineSingularDualPlural
Nominativeīśvaraḥ īśvarau īśvarāḥ
Vocativeīśvara īśvarau īśvarāḥ
Accusativeīśvaram īśvarau īśvarān
Instrumentalīśvareṇa īśvarābhyām īśvaraiḥ īśvarebhiḥ
Dativeīśvarāya īśvarābhyām īśvarebhyaḥ
Ablativeīśvarāt īśvarābhyām īśvarebhyaḥ
Genitiveīśvarasya īśvarayoḥ īśvarāṇām
Locativeīśvare īśvarayoḥ īśvareṣu

Compound īśvara -

Adverb -īśvaram -īśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria