Declension table of ?īśānahata

Deva

MasculineSingularDualPlural
Nominativeīśānahataḥ īśānahatau īśānahatāḥ
Vocativeīśānahata īśānahatau īśānahatāḥ
Accusativeīśānahatam īśānahatau īśānahatān
Instrumentalīśānahatena īśānahatābhyām īśānahataiḥ īśānahatebhiḥ
Dativeīśānahatāya īśānahatābhyām īśānahatebhyaḥ
Ablativeīśānahatāt īśānahatābhyām īśānahatebhyaḥ
Genitiveīśānahatasya īśānahatayoḥ īśānahatānām
Locativeīśānahate īśānahatayoḥ īśānahateṣu

Compound īśānahata -

Adverb -īśānahatam -īśānahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria