सुबन्तावली ?ईशानहत

Roma

पुमान्एकद्विबहु
प्रथमाईशानहतः ईशानहतौ ईशानहताः
सम्बोधनम्ईशानहत ईशानहतौ ईशानहताः
द्वितीयाईशानहतम् ईशानहतौ ईशानहतान्
तृतीयाईशानहतेन ईशानहताभ्याम् ईशानहतैः ईशानहतेभिः
चतुर्थीईशानहताय ईशानहताभ्याम् ईशानहतेभ्यः
पञ्चमीईशानहतात् ईशानहताभ्याम् ईशानहतेभ्यः
षष्ठीईशानहतस्य ईशानहतयोः ईशानहतानाम्
सप्तमीईशानहते ईशानहतयोः ईशानहतेषु

समास ईशानहत

अव्यय ॰ईशानहतम् ॰ईशानहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria