Declension table of ?īrṣyāṣaṇḍha

Deva

MasculineSingularDualPlural
Nominativeīrṣyāṣaṇḍhaḥ īrṣyāṣaṇḍhau īrṣyāṣaṇḍhāḥ
Vocativeīrṣyāṣaṇḍha īrṣyāṣaṇḍhau īrṣyāṣaṇḍhāḥ
Accusativeīrṣyāṣaṇḍham īrṣyāṣaṇḍhau īrṣyāṣaṇḍhān
Instrumentalīrṣyāṣaṇḍhena īrṣyāṣaṇḍhābhyām īrṣyāṣaṇḍhaiḥ īrṣyāṣaṇḍhebhiḥ
Dativeīrṣyāṣaṇḍhāya īrṣyāṣaṇḍhābhyām īrṣyāṣaṇḍhebhyaḥ
Ablativeīrṣyāṣaṇḍhāt īrṣyāṣaṇḍhābhyām īrṣyāṣaṇḍhebhyaḥ
Genitiveīrṣyāṣaṇḍhasya īrṣyāṣaṇḍhayoḥ īrṣyāṣaṇḍhānām
Locativeīrṣyāṣaṇḍhe īrṣyāṣaṇḍhayoḥ īrṣyāṣaṇḍheṣu

Compound īrṣyāṣaṇḍha -

Adverb -īrṣyāṣaṇḍham -īrṣyāṣaṇḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria