सुबन्तावली ?ईर्ष्याषण्ढ

Roma

पुमान्एकद्विबहु
प्रथमाईर्ष्याषण्ढः ईर्ष्याषण्ढौ ईर्ष्याषण्ढाः
सम्बोधनम्ईर्ष्याषण्ढ ईर्ष्याषण्ढौ ईर्ष्याषण्ढाः
द्वितीयाईर्ष्याषण्ढम् ईर्ष्याषण्ढौ ईर्ष्याषण्ढान्
तृतीयाईर्ष्याषण्ढेन ईर्ष्याषण्ढाभ्याम् ईर्ष्याषण्ढैः ईर्ष्याषण्ढेभिः
चतुर्थीईर्ष्याषण्ढाय ईर्ष्याषण्ढाभ्याम् ईर्ष्याषण्ढेभ्यः
पञ्चमीईर्ष्याषण्ढात् ईर्ष्याषण्ढाभ्याम् ईर्ष्याषण्ढेभ्यः
षष्ठीईर्ष्याषण्ढस्य ईर्ष्याषण्ढयोः ईर्ष्याषण्ढानाम्
सप्तमीईर्ष्याषण्ढे ईर्ष्याषण्ढयोः ईर्ष्याषण्ढेषु

समास ईर्ष्याषण्ढ

अव्यय ॰ईर्ष्याषण्ढम् ॰ईर्ष्याषण्ढात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria