Declension table of īpsitatama

Deva

NeuterSingularDualPlural
Nominativeīpsitatamam īpsitatame īpsitatamāni
Vocativeīpsitatama īpsitatame īpsitatamāni
Accusativeīpsitatamam īpsitatame īpsitatamāni
Instrumentalīpsitatamena īpsitatamābhyām īpsitatamaiḥ
Dativeīpsitatamāya īpsitatamābhyām īpsitatamebhyaḥ
Ablativeīpsitatamāt īpsitatamābhyām īpsitatamebhyaḥ
Genitiveīpsitatamasya īpsitatamayoḥ īpsitatamānām
Locativeīpsitatame īpsitatamayoḥ īpsitatameṣu

Compound īpsitatama -

Adverb -īpsitatamam -īpsitatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria