Declension table of īpsita

Deva

NeuterSingularDualPlural
Nominativeīpsitam īpsite īpsitāni
Vocativeīpsita īpsite īpsitāni
Accusativeīpsitam īpsite īpsitāni
Instrumentalīpsitena īpsitābhyām īpsitaiḥ
Dativeīpsitāya īpsitābhyām īpsitebhyaḥ
Ablativeīpsitāt īpsitābhyām īpsitebhyaḥ
Genitiveīpsitasya īpsitayoḥ īpsitānām
Locativeīpsite īpsitayoḥ īpsiteṣu

Compound īpsita -

Adverb -īpsitam -īpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria