Declension table of īkṣaṇikā

Deva

FeminineSingularDualPlural
Nominativeīkṣaṇikā īkṣaṇike īkṣaṇikāḥ
Vocativeīkṣaṇike īkṣaṇike īkṣaṇikāḥ
Accusativeīkṣaṇikām īkṣaṇike īkṣaṇikāḥ
Instrumentalīkṣaṇikayā īkṣaṇikābhyām īkṣaṇikābhiḥ
Dativeīkṣaṇikāyai īkṣaṇikābhyām īkṣaṇikābhyaḥ
Ablativeīkṣaṇikāyāḥ īkṣaṇikābhyām īkṣaṇikābhyaḥ
Genitiveīkṣaṇikāyāḥ īkṣaṇikayoḥ īkṣaṇikānām
Locativeīkṣaṇikāyām īkṣaṇikayoḥ īkṣaṇikāsu

Adverb -īkṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria