Declension table of īdṛśī

Deva

FeminineSingularDualPlural
Nominativeīdṛśī īdṛśyau īdṛśyaḥ
Vocativeīdṛśi īdṛśyau īdṛśyaḥ
Accusativeīdṛśīm īdṛśyau īdṛśīḥ
Instrumentalīdṛśyā īdṛśībhyām īdṛśībhiḥ
Dativeīdṛśyai īdṛśībhyām īdṛśībhyaḥ
Ablativeīdṛśyāḥ īdṛśībhyām īdṛśībhyaḥ
Genitiveīdṛśyāḥ īdṛśyoḥ īdṛśīnām
Locativeīdṛśyām īdṛśyoḥ īdṛśīṣu

Compound īdṛśi - īdṛśī -

Adverb -īdṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria