Declension table of īdṛśa

Deva

MasculineSingularDualPlural
Nominativeīdṛśaḥ īdṛśau īdṛśāḥ
Vocativeīdṛśa īdṛśau īdṛśāḥ
Accusativeīdṛśam īdṛśau īdṛśān
Instrumentalīdṛśena īdṛśābhyām īdṛśaiḥ īdṛśebhiḥ
Dativeīdṛśāya īdṛśābhyām īdṛśebhyaḥ
Ablativeīdṛśāt īdṛśābhyām īdṛśebhyaḥ
Genitiveīdṛśasya īdṛśayoḥ īdṛśānām
Locativeīdṛśe īdṛśayoḥ īdṛśeṣu

Compound īdṛśa -

Adverb -īdṛśam -īdṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria