Declension table of īdṛkṣī

Deva

FeminineSingularDualPlural
Nominativeīdṛkṣī īdṛkṣyau īdṛkṣyaḥ
Vocativeīdṛkṣi īdṛkṣyau īdṛkṣyaḥ
Accusativeīdṛkṣīm īdṛkṣyau īdṛkṣīḥ
Instrumentalīdṛkṣyā īdṛkṣībhyām īdṛkṣībhiḥ
Dativeīdṛkṣyai īdṛkṣībhyām īdṛkṣībhyaḥ
Ablativeīdṛkṣyāḥ īdṛkṣībhyām īdṛkṣībhyaḥ
Genitiveīdṛkṣyāḥ īdṛkṣyoḥ īdṛkṣīṇām
Locativeīdṛkṣyām īdṛkṣyoḥ īdṛkṣīṣu

Compound īdṛkṣi - īdṛkṣī -

Adverb -īdṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria