Declension table of īdṛkṣa

Deva

NeuterSingularDualPlural
Nominativeīdṛkṣam īdṛkṣe īdṛkṣāṇi
Vocativeīdṛkṣa īdṛkṣe īdṛkṣāṇi
Accusativeīdṛkṣam īdṛkṣe īdṛkṣāṇi
Instrumentalīdṛkṣeṇa īdṛkṣābhyām īdṛkṣaiḥ
Dativeīdṛkṣāya īdṛkṣābhyām īdṛkṣebhyaḥ
Ablativeīdṛkṣāt īdṛkṣābhyām īdṛkṣebhyaḥ
Genitiveīdṛkṣasya īdṛkṣayoḥ īdṛkṣāṇām
Locativeīdṛkṣe īdṛkṣayoḥ īdṛkṣeṣu

Compound īdṛkṣa -

Adverb -īdṛkṣam -īdṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria