Declension table of īdṛkṣa

Deva

MasculineSingularDualPlural
Nominativeīdṛkṣaḥ īdṛkṣau īdṛkṣāḥ
Vocativeīdṛkṣa īdṛkṣau īdṛkṣāḥ
Accusativeīdṛkṣam īdṛkṣau īdṛkṣān
Instrumentalīdṛkṣeṇa īdṛkṣābhyām īdṛkṣaiḥ īdṛkṣebhiḥ
Dativeīdṛkṣāya īdṛkṣābhyām īdṛkṣebhyaḥ
Ablativeīdṛkṣāt īdṛkṣābhyām īdṛkṣebhyaḥ
Genitiveīdṛkṣasya īdṛkṣayoḥ īdṛkṣāṇām
Locativeīdṛkṣe īdṛkṣayoḥ īdṛkṣeṣu

Compound īdṛkṣa -

Adverb -īdṛkṣam -īdṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria