Declension table of ?īṣatspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeīṣatspṛṣṭam īṣatspṛṣṭe īṣatspṛṣṭāni
Vocativeīṣatspṛṣṭa īṣatspṛṣṭe īṣatspṛṣṭāni
Accusativeīṣatspṛṣṭam īṣatspṛṣṭe īṣatspṛṣṭāni
Instrumentalīṣatspṛṣṭena īṣatspṛṣṭābhyām īṣatspṛṣṭaiḥ
Dativeīṣatspṛṣṭāya īṣatspṛṣṭābhyām īṣatspṛṣṭebhyaḥ
Ablativeīṣatspṛṣṭāt īṣatspṛṣṭābhyām īṣatspṛṣṭebhyaḥ
Genitiveīṣatspṛṣṭasya īṣatspṛṣṭayoḥ īṣatspṛṣṭānām
Locativeīṣatspṛṣṭe īṣatspṛṣṭayoḥ īṣatspṛṣṭeṣu

Compound īṣatspṛṣṭa -

Adverb -īṣatspṛṣṭam -īṣatspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria