सुबन्तावली ?ईषत्स्पृष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाईषत्स्पृष्टम् ईषत्स्पृष्टे ईषत्स्पृष्टानि
सम्बोधनम्ईषत्स्पृष्ट ईषत्स्पृष्टे ईषत्स्पृष्टानि
द्वितीयाईषत्स्पृष्टम् ईषत्स्पृष्टे ईषत्स्पृष्टानि
तृतीयाईषत्स्पृष्टेन ईषत्स्पृष्टाभ्याम् ईषत्स्पृष्टैः
चतुर्थीईषत्स्पृष्टाय ईषत्स्पृष्टाभ्याम् ईषत्स्पृष्टेभ्यः
पञ्चमीईषत्स्पृष्टात् ईषत्स्पृष्टाभ्याम् ईषत्स्पृष्टेभ्यः
षष्ठीईषत्स्पृष्टस्य ईषत्स्पृष्टयोः ईषत्स्पृष्टानाम्
सप्तमीईषत्स्पृष्टे ईषत्स्पृष्टयोः ईषत्स्पृष्टेषु

समास ईषत्स्पृष्ट

अव्यय ॰ईषत्स्पृष्टम् ॰ईषत्स्पृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria