Declension table of ?īṣanmarṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īṣanmarṣaṇaḥ | īṣanmarṣaṇau | īṣanmarṣaṇāḥ |
Vocative | īṣanmarṣaṇa | īṣanmarṣaṇau | īṣanmarṣaṇāḥ |
Accusative | īṣanmarṣaṇam | īṣanmarṣaṇau | īṣanmarṣaṇān |
Instrumental | īṣanmarṣaṇena | īṣanmarṣaṇābhyām | īṣanmarṣaṇaiḥ īṣanmarṣaṇebhiḥ |
Dative | īṣanmarṣaṇāya | īṣanmarṣaṇābhyām | īṣanmarṣaṇebhyaḥ |
Ablative | īṣanmarṣaṇāt | īṣanmarṣaṇābhyām | īṣanmarṣaṇebhyaḥ |
Genitive | īṣanmarṣaṇasya | īṣanmarṣaṇayoḥ | īṣanmarṣaṇānām |
Locative | īṣanmarṣaṇe | īṣanmarṣaṇayoḥ | īṣanmarṣaṇeṣu |