Declension table of ?īṣanmarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeīṣanmarṣaṇaḥ īṣanmarṣaṇau īṣanmarṣaṇāḥ
Vocativeīṣanmarṣaṇa īṣanmarṣaṇau īṣanmarṣaṇāḥ
Accusativeīṣanmarṣaṇam īṣanmarṣaṇau īṣanmarṣaṇān
Instrumentalīṣanmarṣaṇena īṣanmarṣaṇābhyām īṣanmarṣaṇaiḥ īṣanmarṣaṇebhiḥ
Dativeīṣanmarṣaṇāya īṣanmarṣaṇābhyām īṣanmarṣaṇebhyaḥ
Ablativeīṣanmarṣaṇāt īṣanmarṣaṇābhyām īṣanmarṣaṇebhyaḥ
Genitiveīṣanmarṣaṇasya īṣanmarṣaṇayoḥ īṣanmarṣaṇānām
Locativeīṣanmarṣaṇe īṣanmarṣaṇayoḥ īṣanmarṣaṇeṣu

Compound īṣanmarṣaṇa -

Adverb -īṣanmarṣaṇam -īṣanmarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria