सुबन्तावली ?ईषन्मर्षण

Roma

पुमान्एकद्विबहु
प्रथमाईषन्मर्षणः ईषन्मर्षणौ ईषन्मर्षणाः
सम्बोधनम्ईषन्मर्षण ईषन्मर्षणौ ईषन्मर्षणाः
द्वितीयाईषन्मर्षणम् ईषन्मर्षणौ ईषन्मर्षणान्
तृतीयाईषन्मर्षणेन ईषन्मर्षणाभ्याम् ईषन्मर्षणैः ईषन्मर्षणेभिः
चतुर्थीईषन्मर्षणाय ईषन्मर्षणाभ्याम् ईषन्मर्षणेभ्यः
पञ्चमीईषन्मर्षणात् ईषन्मर्षणाभ्याम् ईषन्मर्षणेभ्यः
षष्ठीईषन्मर्षणस्य ईषन्मर्षणयोः ईषन्मर्षणानाम्
सप्तमीईषन्मर्षणे ईषन्मर्षणयोः ईषन्मर्षणेषु

समास ईषन्मर्षण

अव्यय ॰ईषन्मर्षणम् ॰ईषन्मर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria