Declension table of ?īṣadasamāpta

Deva

MasculineSingularDualPlural
Nominativeīṣadasamāptaḥ īṣadasamāptau īṣadasamāptāḥ
Vocativeīṣadasamāpta īṣadasamāptau īṣadasamāptāḥ
Accusativeīṣadasamāptam īṣadasamāptau īṣadasamāptān
Instrumentalīṣadasamāptena īṣadasamāptābhyām īṣadasamāptaiḥ īṣadasamāptebhiḥ
Dativeīṣadasamāptāya īṣadasamāptābhyām īṣadasamāptebhyaḥ
Ablativeīṣadasamāptāt īṣadasamāptābhyām īṣadasamāptebhyaḥ
Genitiveīṣadasamāptasya īṣadasamāptayoḥ īṣadasamāptānām
Locativeīṣadasamāpte īṣadasamāptayoḥ īṣadasamāpteṣu

Compound īṣadasamāpta -

Adverb -īṣadasamāptam -īṣadasamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria