Declension table of ?īṣadāḍhyaṅkarā

Deva

FeminineSingularDualPlural
Nominativeīṣadāḍhyaṅkarā īṣadāḍhyaṅkare īṣadāḍhyaṅkarāḥ
Vocativeīṣadāḍhyaṅkare īṣadāḍhyaṅkare īṣadāḍhyaṅkarāḥ
Accusativeīṣadāḍhyaṅkarām īṣadāḍhyaṅkare īṣadāḍhyaṅkarāḥ
Instrumentalīṣadāḍhyaṅkarayā īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarābhiḥ
Dativeīṣadāḍhyaṅkarāyai īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarābhyaḥ
Ablativeīṣadāḍhyaṅkarāyāḥ īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarābhyaḥ
Genitiveīṣadāḍhyaṅkarāyāḥ īṣadāḍhyaṅkarayoḥ īṣadāḍhyaṅkarāṇām
Locativeīṣadāḍhyaṅkarāyām īṣadāḍhyaṅkarayoḥ īṣadāḍhyaṅkarāsu

Adverb -īṣadāḍhyaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria