सुबन्तावली ?ईषदाढ्यङ्करा

Roma

स्त्रीएकद्विबहु
प्रथमाईषदाढ्यङ्करा ईषदाढ्यङ्करे ईषदाढ्यङ्कराः
सम्बोधनम्ईषदाढ्यङ्करे ईषदाढ्यङ्करे ईषदाढ्यङ्कराः
द्वितीयाईषदाढ्यङ्कराम् ईषदाढ्यङ्करे ईषदाढ्यङ्कराः
तृतीयाईषदाढ्यङ्करया ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्कराभिः
चतुर्थीईषदाढ्यङ्करायै ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्कराभ्यः
पञ्चमीईषदाढ्यङ्करायाः ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्कराभ्यः
षष्ठीईषदाढ्यङ्करायाः ईषदाढ्यङ्करयोः ईषदाढ्यङ्कराणाम्
सप्तमीईषदाढ्यङ्करायाम् ईषदाढ्यङ्करयोः ईषदाढ्यङ्करासु

अव्यय ॰ईषदाढ्यङ्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria