Declension table of ?īṣadāḍhyaṅkara

Deva

NeuterSingularDualPlural
Nominativeīṣadāḍhyaṅkaram īṣadāḍhyaṅkare īṣadāḍhyaṅkarāṇi
Vocativeīṣadāḍhyaṅkara īṣadāḍhyaṅkare īṣadāḍhyaṅkarāṇi
Accusativeīṣadāḍhyaṅkaram īṣadāḍhyaṅkare īṣadāḍhyaṅkarāṇi
Instrumentalīṣadāḍhyaṅkareṇa īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkaraiḥ
Dativeīṣadāḍhyaṅkarāya īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarebhyaḥ
Ablativeīṣadāḍhyaṅkarāt īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarebhyaḥ
Genitiveīṣadāḍhyaṅkarasya īṣadāḍhyaṅkarayoḥ īṣadāḍhyaṅkarāṇām
Locativeīṣadāḍhyaṅkare īṣadāḍhyaṅkarayoḥ īṣadāḍhyaṅkareṣu

Compound īṣadāḍhyaṅkara -

Adverb -īṣadāḍhyaṅkaram -īṣadāḍhyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria