सुबन्तावली ?ईषदाढ्यङ्कर

Roma

नपुंसकम्एकद्विबहु
प्रथमाईषदाढ्यङ्करम् ईषदाढ्यङ्करे ईषदाढ्यङ्कराणि
सम्बोधनम्ईषदाढ्यङ्कर ईषदाढ्यङ्करे ईषदाढ्यङ्कराणि
द्वितीयाईषदाढ्यङ्करम् ईषदाढ्यङ्करे ईषदाढ्यङ्कराणि
तृतीयाईषदाढ्यङ्करेण ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्करैः
चतुर्थीईषदाढ्यङ्कराय ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्करेभ्यः
पञ्चमीईषदाढ्यङ्करात् ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्करेभ्यः
षष्ठीईषदाढ्यङ्करस्य ईषदाढ्यङ्करयोः ईषदाढ्यङ्कराणाम्
सप्तमीईषदाढ्यङ्करे ईषदाढ्यङ्करयोः ईषदाढ्यङ्करेषु

समास ईषदाढ्यङ्कर

अव्यय ॰ईषदाढ्यङ्करम् ॰ईषदाढ्यङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria