Declension table of ?īṣadāḍhyaṅkara

Deva

MasculineSingularDualPlural
Nominativeīṣadāḍhyaṅkaraḥ īṣadāḍhyaṅkarau īṣadāḍhyaṅkarāḥ
Vocativeīṣadāḍhyaṅkara īṣadāḍhyaṅkarau īṣadāḍhyaṅkarāḥ
Accusativeīṣadāḍhyaṅkaram īṣadāḍhyaṅkarau īṣadāḍhyaṅkarān
Instrumentalīṣadāḍhyaṅkareṇa īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkaraiḥ īṣadāḍhyaṅkarebhiḥ
Dativeīṣadāḍhyaṅkarāya īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarebhyaḥ
Ablativeīṣadāḍhyaṅkarāt īṣadāḍhyaṅkarābhyām īṣadāḍhyaṅkarebhyaḥ
Genitiveīṣadāḍhyaṅkarasya īṣadāḍhyaṅkarayoḥ īṣadāḍhyaṅkarāṇām
Locativeīṣadāḍhyaṅkare īṣadāḍhyaṅkarayoḥ īṣadāḍhyaṅkareṣu

Compound īṣadāḍhyaṅkara -

Adverb -īṣadāḍhyaṅkaram -īṣadāḍhyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria