सुबन्तावली ?ईषदाढ्यङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाईषदाढ्यङ्करः ईषदाढ्यङ्करौ ईषदाढ्यङ्कराः
सम्बोधनम्ईषदाढ्यङ्कर ईषदाढ्यङ्करौ ईषदाढ्यङ्कराः
द्वितीयाईषदाढ्यङ्करम् ईषदाढ्यङ्करौ ईषदाढ्यङ्करान्
तृतीयाईषदाढ्यङ्करेण ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्करैः ईषदाढ्यङ्करेभिः
चतुर्थीईषदाढ्यङ्कराय ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्करेभ्यः
पञ्चमीईषदाढ्यङ्करात् ईषदाढ्यङ्कराभ्याम् ईषदाढ्यङ्करेभ्यः
षष्ठीईषदाढ्यङ्करस्य ईषदाढ्यङ्करयोः ईषदाढ्यङ्कराणाम्
सप्तमीईषदाढ्यङ्करे ईषदाढ्यङ्करयोः ईषदाढ्यङ्करेषु

समास ईषदाढ्यङ्कर

अव्यय ॰ईषदाढ्यङ्करम् ॰ईषदाढ्यङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria