Declension table of ?īṣadāḍhyambhava

Deva

NeuterSingularDualPlural
Nominativeīṣadāḍhyambhavam īṣadāḍhyambhave īṣadāḍhyambhavāni
Vocativeīṣadāḍhyambhava īṣadāḍhyambhave īṣadāḍhyambhavāni
Accusativeīṣadāḍhyambhavam īṣadāḍhyambhave īṣadāḍhyambhavāni
Instrumentalīṣadāḍhyambhavena īṣadāḍhyambhavābhyām īṣadāḍhyambhavaiḥ
Dativeīṣadāḍhyambhavāya īṣadāḍhyambhavābhyām īṣadāḍhyambhavebhyaḥ
Ablativeīṣadāḍhyambhavāt īṣadāḍhyambhavābhyām īṣadāḍhyambhavebhyaḥ
Genitiveīṣadāḍhyambhavasya īṣadāḍhyambhavayoḥ īṣadāḍhyambhavānām
Locativeīṣadāḍhyambhave īṣadāḍhyambhavayoḥ īṣadāḍhyambhaveṣu

Compound īṣadāḍhyambhava -

Adverb -īṣadāḍhyambhavam -īṣadāḍhyambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria