सुबन्तावली ?ईषदाढ्यम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाईषदाढ्यम्भवम् ईषदाढ्यम्भवे ईषदाढ्यम्भवानि
सम्बोधनम्ईषदाढ्यम्भव ईषदाढ्यम्भवे ईषदाढ्यम्भवानि
द्वितीयाईषदाढ्यम्भवम् ईषदाढ्यम्भवे ईषदाढ्यम्भवानि
तृतीयाईषदाढ्यम्भवेन ईषदाढ्यम्भवाभ्याम् ईषदाढ्यम्भवैः
चतुर्थीईषदाढ्यम्भवाय ईषदाढ्यम्भवाभ्याम् ईषदाढ्यम्भवेभ्यः
पञ्चमीईषदाढ्यम्भवात् ईषदाढ्यम्भवाभ्याम् ईषदाढ्यम्भवेभ्यः
षष्ठीईषदाढ्यम्भवस्य ईषदाढ्यम्भवयोः ईषदाढ्यम्भवानाम्
सप्तमीईषदाढ्यम्भवे ईषदाढ्यम्भवयोः ईषदाढ्यम्भवेषु

समास ईषदाढ्यम्भव

अव्यय ॰ईषदाढ्यम्भवम् ॰ईषदाढ्यम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria