Declension table of īḍya

Deva

MasculineSingularDualPlural
Nominativeīḍyaḥ īḍyau īḍyāḥ
Vocativeīḍya īḍyau īḍyāḥ
Accusativeīḍyam īḍyau īḍyān
Instrumentalīḍyena īḍyābhyām īḍyaiḥ īḍyebhiḥ
Dativeīḍyāya īḍyābhyām īḍyebhyaḥ
Ablativeīḍyāt īḍyābhyām īḍyebhyaḥ
Genitiveīḍyasya īḍyayoḥ īḍyānām
Locativeīḍye īḍyayoḥ īḍyeṣu

Compound īḍya -

Adverb -īḍyam -īḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria