Declension table of ?ihavat

Deva

NeuterSingularDualPlural
Nominativeihavat ihavantī ihavatī ihavanti
Vocativeihavat ihavantī ihavatī ihavanti
Accusativeihavat ihavantī ihavatī ihavanti
Instrumentalihavatā ihavadbhyām ihavadbhiḥ
Dativeihavate ihavadbhyām ihavadbhyaḥ
Ablativeihavataḥ ihavadbhyām ihavadbhyaḥ
Genitiveihavataḥ ihavatoḥ ihavatām
Locativeihavati ihavatoḥ ihavatsu

Adverb -ihavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria