सुबन्तावली ?इहवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाइहवत् इहवन्ती इहवती इहवन्ति
सम्बोधनम्इहवत् इहवन्ती इहवती इहवन्ति
द्वितीयाइहवत् इहवन्ती इहवती इहवन्ति
तृतीयाइहवता इहवद्भ्याम् इहवद्भिः
चतुर्थीइहवते इहवद्भ्याम् इहवद्भ्यः
पञ्चमीइहवतः इहवद्भ्याम् इहवद्भ्यः
षष्ठीइहवतः इहवतोः इहवताम्
सप्तमीइहवति इहवतोः इहवत्सु

अव्यय ॰इहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria