Declension table of ?ihatyaka

Deva

NeuterSingularDualPlural
Nominativeihatyakam ihatyake ihatyakāni
Vocativeihatyaka ihatyake ihatyakāni
Accusativeihatyakam ihatyake ihatyakāni
Instrumentalihatyakena ihatyakābhyām ihatyakaiḥ
Dativeihatyakāya ihatyakābhyām ihatyakebhyaḥ
Ablativeihatyakāt ihatyakābhyām ihatyakebhyaḥ
Genitiveihatyakasya ihatyakayoḥ ihatyakānām
Locativeihatyake ihatyakayoḥ ihatyakeṣu

Compound ihatyaka -

Adverb -ihatyakam -ihatyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria