सुबन्तावली ?इहत्यक

Roma

नपुंसकम्एकद्विबहु
प्रथमाइहत्यकम् इहत्यके इहत्यकानि
सम्बोधनम्इहत्यक इहत्यके इहत्यकानि
द्वितीयाइहत्यकम् इहत्यके इहत्यकानि
तृतीयाइहत्यकेन इहत्यकाभ्याम् इहत्यकैः
चतुर्थीइहत्यकाय इहत्यकाभ्याम् इहत्यकेभ्यः
पञ्चमीइहत्यकात् इहत्यकाभ्याम् इहत्यकेभ्यः
षष्ठीइहत्यकस्य इहत्यकयोः इहत्यकानाम्
सप्तमीइहत्यके इहत्यकयोः इहत्यकेषु

समास इहत्यक

अव्यय ॰इहत्यकम् ॰इहत्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria