Declension table of ?ihabhojana

Deva

NeuterSingularDualPlural
Nominativeihabhojanam ihabhojane ihabhojanāni
Vocativeihabhojana ihabhojane ihabhojanāni
Accusativeihabhojanam ihabhojane ihabhojanāni
Instrumentalihabhojanena ihabhojanābhyām ihabhojanaiḥ
Dativeihabhojanāya ihabhojanābhyām ihabhojanebhyaḥ
Ablativeihabhojanāt ihabhojanābhyām ihabhojanebhyaḥ
Genitiveihabhojanasya ihabhojanayoḥ ihabhojanānām
Locativeihabhojane ihabhojanayoḥ ihabhojaneṣu

Compound ihabhojana -

Adverb -ihabhojanam -ihabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria