सुबन्तावली ?इहभोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाइहभोजनम् इहभोजने इहभोजनानि
सम्बोधनम्इहभोजन इहभोजने इहभोजनानि
द्वितीयाइहभोजनम् इहभोजने इहभोजनानि
तृतीयाइहभोजनेन इहभोजनाभ्याम् इहभोजनैः
चतुर्थीइहभोजनाय इहभोजनाभ्याम् इहभोजनेभ्यः
पञ्चमीइहभोजनात् इहभोजनाभ्याम् इहभोजनेभ्यः
षष्ठीइहभोजनस्य इहभोजनयोः इहभोजनानाम्
सप्तमीइहभोजने इहभोजनयोः इहभोजनेषु

समास इहभोजन

अव्यय ॰इहभोजनम् ॰इहभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria