Declension table of ?idhmasannahana

Deva

NeuterSingularDualPlural
Nominativeidhmasannahanam idhmasannahane idhmasannahanāni
Vocativeidhmasannahana idhmasannahane idhmasannahanāni
Accusativeidhmasannahanam idhmasannahane idhmasannahanāni
Instrumentalidhmasannahanena idhmasannahanābhyām idhmasannahanaiḥ
Dativeidhmasannahanāya idhmasannahanābhyām idhmasannahanebhyaḥ
Ablativeidhmasannahanāt idhmasannahanābhyām idhmasannahanebhyaḥ
Genitiveidhmasannahanasya idhmasannahanayoḥ idhmasannahanānām
Locativeidhmasannahane idhmasannahanayoḥ idhmasannahaneṣu

Compound idhmasannahana -

Adverb -idhmasannahanam -idhmasannahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria