सुबन्तावली ?इध्मसन्नहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाइध्मसन्नहनम् इध्मसन्नहने इध्मसन्नहनानि
सम्बोधनम्इध्मसन्नहन इध्मसन्नहने इध्मसन्नहनानि
द्वितीयाइध्मसन्नहनम् इध्मसन्नहने इध्मसन्नहनानि
तृतीयाइध्मसन्नहनेन इध्मसन्नहनाभ्याम् इध्मसन्नहनैः
चतुर्थीइध्मसन्नहनाय इध्मसन्नहनाभ्याम् इध्मसन्नहनेभ्यः
पञ्चमीइध्मसन्नहनात् इध्मसन्नहनाभ्याम् इध्मसन्नहनेभ्यः
षष्ठीइध्मसन्नहनस्य इध्मसन्नहनयोः इध्मसन्नहनानाम्
सप्तमीइध्मसन्नहने इध्मसन्नहनयोः इध्मसन्नहनेषु

समास इध्मसन्नहन

अव्यय ॰इध्मसन्नहनम् ॰इध्मसन्नहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria