Declension table of ?idhmaparivāsana

Deva

NeuterSingularDualPlural
Nominativeidhmaparivāsanam idhmaparivāsane idhmaparivāsanāni
Vocativeidhmaparivāsana idhmaparivāsane idhmaparivāsanāni
Accusativeidhmaparivāsanam idhmaparivāsane idhmaparivāsanāni
Instrumentalidhmaparivāsanena idhmaparivāsanābhyām idhmaparivāsanaiḥ
Dativeidhmaparivāsanāya idhmaparivāsanābhyām idhmaparivāsanebhyaḥ
Ablativeidhmaparivāsanāt idhmaparivāsanābhyām idhmaparivāsanebhyaḥ
Genitiveidhmaparivāsanasya idhmaparivāsanayoḥ idhmaparivāsanānām
Locativeidhmaparivāsane idhmaparivāsanayoḥ idhmaparivāsaneṣu

Compound idhmaparivāsana -

Adverb -idhmaparivāsanam -idhmaparivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria