सुबन्तावली ?इध्मपरिवासन

Roma

नपुंसकम्एकद्विबहु
प्रथमाइध्मपरिवासनम् इध्मपरिवासने इध्मपरिवासनानि
सम्बोधनम्इध्मपरिवासन इध्मपरिवासने इध्मपरिवासनानि
द्वितीयाइध्मपरिवासनम् इध्मपरिवासने इध्मपरिवासनानि
तृतीयाइध्मपरिवासनेन इध्मपरिवासनाभ्याम् इध्मपरिवासनैः
चतुर्थीइध्मपरिवासनाय इध्मपरिवासनाभ्याम् इध्मपरिवासनेभ्यः
पञ्चमीइध्मपरिवासनात् इध्मपरिवासनाभ्याम् इध्मपरिवासनेभ्यः
षष्ठीइध्मपरिवासनस्य इध्मपरिवासनयोः इध्मपरिवासनानाम्
सप्तमीइध्मपरिवासने इध्मपरिवासनयोः इध्मपरिवासनेषु

समास इध्मपरिवासन

अव्यय ॰इध्मपरिवासनम् ॰इध्मपरिवासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria