Declension table of ?idamtana

Deva

NeuterSingularDualPlural
Nominativeidamtanam idamtane idamtanāni
Vocativeidamtana idamtane idamtanāni
Accusativeidamtanam idamtane idamtanāni
Instrumentalidamtanena idamtanābhyām idamtanaiḥ
Dativeidamtanāya idamtanābhyām idamtanebhyaḥ
Ablativeidamtanāt idamtanābhyām idamtanebhyaḥ
Genitiveidamtanasya idamtanayoḥ idamtanānām
Locativeidamtane idamtanayoḥ idamtaneṣu

Compound idamtana -

Adverb -idamtanam -idamtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria