सुबन्तावली ?इदम्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाइदम्तनम् इदम्तने इदम्तनानि
सम्बोधनम्इदम्तन इदम्तने इदम्तनानि
द्वितीयाइदम्तनम् इदम्तने इदम्तनानि
तृतीयाइदम्तनेन इदम्तनाभ्याम् इदम्तनैः
चतुर्थीइदम्तनाय इदम्तनाभ्याम् इदम्तनेभ्यः
पञ्चमीइदम्तनात् इदम्तनाभ्याम् इदम्तनेभ्यः
षष्ठीइदम्तनस्य इदम्तनयोः इदम्तनानाम्
सप्तमीइदम्तने इदम्तनयोः इदम्तनेषु

समास इदम्तन

अव्यय ॰इदम्तनम् ॰इदम्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria