Declension table of ?idammaya

Deva

MasculineSingularDualPlural
Nominativeidammayaḥ idammayau idammayāḥ
Vocativeidammaya idammayau idammayāḥ
Accusativeidammayam idammayau idammayān
Instrumentalidammayena idammayābhyām idammayaiḥ idammayebhiḥ
Dativeidammayāya idammayābhyām idammayebhyaḥ
Ablativeidammayāt idammayābhyām idammayebhyaḥ
Genitiveidammayasya idammayayoḥ idammayānām
Locativeidammaye idammayayoḥ idammayeṣu

Compound idammaya -

Adverb -idammayam -idammayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria